सुबन्तावली ?प्रतिमारोदनादिप्रायश्चित्तविधि

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिमारोदनादिप्रायश्चित्तविधिः प्रतिमारोदनादिप्रायश्चित्तविधी प्रतिमारोदनादिप्रायश्चित्तविधयः
सम्बोधनम्प्रतिमारोदनादिप्रायश्चित्तविधे प्रतिमारोदनादिप्रायश्चित्तविधी प्रतिमारोदनादिप्रायश्चित्तविधयः
द्वितीयाप्रतिमारोदनादिप्रायश्चित्तविधिम् प्रतिमारोदनादिप्रायश्चित्तविधी प्रतिमारोदनादिप्रायश्चित्तविधीन्
तृतीयाप्रतिमारोदनादिप्रायश्चित्तविधिना प्रतिमारोदनादिप्रायश्चित्तविधिभ्याम् प्रतिमारोदनादिप्रायश्चित्तविधिभिः
चतुर्थीप्रतिमारोदनादिप्रायश्चित्तविधये प्रतिमारोदनादिप्रायश्चित्तविधिभ्याम् प्रतिमारोदनादिप्रायश्चित्तविधिभ्यः
पञ्चमीप्रतिमारोदनादिप्रायश्चित्तविधेः प्रतिमारोदनादिप्रायश्चित्तविधिभ्याम् प्रतिमारोदनादिप्रायश्चित्तविधिभ्यः
षष्ठीप्रतिमारोदनादिप्रायश्चित्तविधेः प्रतिमारोदनादिप्रायश्चित्तविध्योः प्रतिमारोदनादिप्रायश्चित्तविधीनाम्
सप्तमीप्रतिमारोदनादिप्रायश्चित्तविधौ प्रतिमारोदनादिप्रायश्चित्तविध्योः प्रतिमारोदनादिप्रायश्चित्तविधिषु

समास प्रतिमारोदनादिप्रायश्चित्तविधि

अव्यय ॰प्रतिमारोदनादिप्रायश्चित्तविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria