Declension table of ?pratimānakalpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratimānakalpaḥ | pratimānakalpau | pratimānakalpāḥ |
Vocative | pratimānakalpa | pratimānakalpau | pratimānakalpāḥ |
Accusative | pratimānakalpam | pratimānakalpau | pratimānakalpān |
Instrumental | pratimānakalpena | pratimānakalpābhyām | pratimānakalpaiḥ |
Dative | pratimānakalpāya | pratimānakalpābhyām | pratimānakalpebhyaḥ |
Ablative | pratimānakalpāt | pratimānakalpābhyām | pratimānakalpebhyaḥ |
Genitive | pratimānakalpasya | pratimānakalpayoḥ | pratimānakalpānām |
Locative | pratimānakalpe | pratimānakalpayoḥ | pratimānakalpeṣu |