सुबन्तावली ?प्रतिमानकल्प

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिमानकल्पः प्रतिमानकल्पौ प्रतिमानकल्पाः
सम्बोधनम्प्रतिमानकल्प प्रतिमानकल्पौ प्रतिमानकल्पाः
द्वितीयाप्रतिमानकल्पम् प्रतिमानकल्पौ प्रतिमानकल्पान्
तृतीयाप्रतिमानकल्पेन प्रतिमानकल्पाभ्याम् प्रतिमानकल्पैः प्रतिमानकल्पेभिः
चतुर्थीप्रतिमानकल्पाय प्रतिमानकल्पाभ्याम् प्रतिमानकल्पेभ्यः
पञ्चमीप्रतिमानकल्पात् प्रतिमानकल्पाभ्याम् प्रतिमानकल्पेभ्यः
षष्ठीप्रतिमानकल्पस्य प्रतिमानकल्पयोः प्रतिमानकल्पानाम्
सप्तमीप्रतिमानकल्पे प्रतिमानकल्पयोः प्रतिमानकल्पेषु

समास प्रतिमानकल्प

अव्यय ॰प्रतिमानकल्पम् ॰प्रतिमानकल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria