Declension table of ?pratilomānulomā

Deva

FeminineSingularDualPlural
Nominativepratilomānulomā pratilomānulome pratilomānulomāḥ
Vocativepratilomānulome pratilomānulome pratilomānulomāḥ
Accusativepratilomānulomām pratilomānulome pratilomānulomāḥ
Instrumentalpratilomānulomayā pratilomānulomābhyām pratilomānulomābhiḥ
Dativepratilomānulomāyai pratilomānulomābhyām pratilomānulomābhyaḥ
Ablativepratilomānulomāyāḥ pratilomānulomābhyām pratilomānulomābhyaḥ
Genitivepratilomānulomāyāḥ pratilomānulomayoḥ pratilomānulomānām
Locativepratilomānulomāyām pratilomānulomayoḥ pratilomānulomāsu

Adverb -pratilomānulomam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria