सुबन्तावली ?प्रतिलोमानुलोमा

Roma

स्त्रीएकद्विबहु
प्रथमाप्रतिलोमानुलोमा प्रतिलोमानुलोमे प्रतिलोमानुलोमाः
सम्बोधनम्प्रतिलोमानुलोमे प्रतिलोमानुलोमे प्रतिलोमानुलोमाः
द्वितीयाप्रतिलोमानुलोमाम् प्रतिलोमानुलोमे प्रतिलोमानुलोमाः
तृतीयाप्रतिलोमानुलोमया प्रतिलोमानुलोमाभ्याम् प्रतिलोमानुलोमाभिः
चतुर्थीप्रतिलोमानुलोमायै प्रतिलोमानुलोमाभ्याम् प्रतिलोमानुलोमाभ्यः
पञ्चमीप्रतिलोमानुलोमायाः प्रतिलोमानुलोमाभ्याम् प्रतिलोमानुलोमाभ्यः
षष्ठीप्रतिलोमानुलोमायाः प्रतिलोमानुलोमयोः प्रतिलोमानुलोमानाम्
सप्तमीप्रतिलोमानुलोमायाम् प्रतिलोमानुलोमयोः प्रतिलोमानुलोमासु

अव्यय ॰प्रतिलोमानुलोमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria