Declension table of ?pratikūlavedanīya

Deva

MasculineSingularDualPlural
Nominativepratikūlavedanīyaḥ pratikūlavedanīyau pratikūlavedanīyāḥ
Vocativepratikūlavedanīya pratikūlavedanīyau pratikūlavedanīyāḥ
Accusativepratikūlavedanīyam pratikūlavedanīyau pratikūlavedanīyān
Instrumentalpratikūlavedanīyena pratikūlavedanīyābhyām pratikūlavedanīyaiḥ pratikūlavedanīyebhiḥ
Dativepratikūlavedanīyāya pratikūlavedanīyābhyām pratikūlavedanīyebhyaḥ
Ablativepratikūlavedanīyāt pratikūlavedanīyābhyām pratikūlavedanīyebhyaḥ
Genitivepratikūlavedanīyasya pratikūlavedanīyayoḥ pratikūlavedanīyānām
Locativepratikūlavedanīye pratikūlavedanīyayoḥ pratikūlavedanīyeṣu

Compound pratikūlavedanīya -

Adverb -pratikūlavedanīyam -pratikūlavedanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria