सुबन्तावली ?प्रतिकूलवेदनीय

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिकूलवेदनीयः प्रतिकूलवेदनीयौ प्रतिकूलवेदनीयाः
सम्बोधनम्प्रतिकूलवेदनीय प्रतिकूलवेदनीयौ प्रतिकूलवेदनीयाः
द्वितीयाप्रतिकूलवेदनीयम् प्रतिकूलवेदनीयौ प्रतिकूलवेदनीयान्
तृतीयाप्रतिकूलवेदनीयेन प्रतिकूलवेदनीयाभ्याम् प्रतिकूलवेदनीयैः प्रतिकूलवेदनीयेभिः
चतुर्थीप्रतिकूलवेदनीयाय प्रतिकूलवेदनीयाभ्याम् प्रतिकूलवेदनीयेभ्यः
पञ्चमीप्रतिकूलवेदनीयात् प्रतिकूलवेदनीयाभ्याम् प्रतिकूलवेदनीयेभ्यः
षष्ठीप्रतिकूलवेदनीयस्य प्रतिकूलवेदनीययोः प्रतिकूलवेदनीयानाम्
सप्तमीप्रतिकूलवेदनीये प्रतिकूलवेदनीययोः प्रतिकूलवेदनीयेषु

समास प्रतिकूलवेदनीय

अव्यय ॰प्रतिकूलवेदनीयम् ॰प्रतिकूलवेदनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria