Declension table of ?pratikāṅkṣitavya

Deva

MasculineSingularDualPlural
Nominativepratikāṅkṣitavyaḥ pratikāṅkṣitavyau pratikāṅkṣitavyāḥ
Vocativepratikāṅkṣitavya pratikāṅkṣitavyau pratikāṅkṣitavyāḥ
Accusativepratikāṅkṣitavyam pratikāṅkṣitavyau pratikāṅkṣitavyān
Instrumentalpratikāṅkṣitavyena pratikāṅkṣitavyābhyām pratikāṅkṣitavyaiḥ pratikāṅkṣitavyebhiḥ
Dativepratikāṅkṣitavyāya pratikāṅkṣitavyābhyām pratikāṅkṣitavyebhyaḥ
Ablativepratikāṅkṣitavyāt pratikāṅkṣitavyābhyām pratikāṅkṣitavyebhyaḥ
Genitivepratikāṅkṣitavyasya pratikāṅkṣitavyayoḥ pratikāṅkṣitavyānām
Locativepratikāṅkṣitavye pratikāṅkṣitavyayoḥ pratikāṅkṣitavyeṣu

Compound pratikāṅkṣitavya -

Adverb -pratikāṅkṣitavyam -pratikāṅkṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria