सुबन्तावली ?प्रतिकाङ्क्षितव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिकाङ्क्षितव्यः प्रतिकाङ्क्षितव्यौ प्रतिकाङ्क्षितव्याः
सम्बोधनम्प्रतिकाङ्क्षितव्य प्रतिकाङ्क्षितव्यौ प्रतिकाङ्क्षितव्याः
द्वितीयाप्रतिकाङ्क्षितव्यम् प्रतिकाङ्क्षितव्यौ प्रतिकाङ्क्षितव्यान्
तृतीयाप्रतिकाङ्क्षितव्येन प्रतिकाङ्क्षितव्याभ्याम् प्रतिकाङ्क्षितव्यैः प्रतिकाङ्क्षितव्येभिः
चतुर्थीप्रतिकाङ्क्षितव्याय प्रतिकाङ्क्षितव्याभ्याम् प्रतिकाङ्क्षितव्येभ्यः
पञ्चमीप्रतिकाङ्क्षितव्यात् प्रतिकाङ्क्षितव्याभ्याम् प्रतिकाङ्क्षितव्येभ्यः
षष्ठीप्रतिकाङ्क्षितव्यस्य प्रतिकाङ्क्षितव्ययोः प्रतिकाङ्क्षितव्यानाम्
सप्तमीप्रतिकाङ्क्षितव्ये प्रतिकाङ्क्षितव्ययोः प्रतिकाङ्क्षितव्येषु

समास प्रतिकाङ्क्षितव्य

अव्यय ॰प्रतिकाङ्क्षितव्यम् ॰प्रतिकाङ्क्षितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria