Declension table of ?pratikāṅkṣin

Deva

MasculineSingularDualPlural
Nominativepratikāṅkṣī pratikāṅkṣiṇau pratikāṅkṣiṇaḥ
Vocativepratikāṅkṣin pratikāṅkṣiṇau pratikāṅkṣiṇaḥ
Accusativepratikāṅkṣiṇam pratikāṅkṣiṇau pratikāṅkṣiṇaḥ
Instrumentalpratikāṅkṣiṇā pratikāṅkṣibhyām pratikāṅkṣibhiḥ
Dativepratikāṅkṣiṇe pratikāṅkṣibhyām pratikāṅkṣibhyaḥ
Ablativepratikāṅkṣiṇaḥ pratikāṅkṣibhyām pratikāṅkṣibhyaḥ
Genitivepratikāṅkṣiṇaḥ pratikāṅkṣiṇoḥ pratikāṅkṣiṇām
Locativepratikāṅkṣiṇi pratikāṅkṣiṇoḥ pratikāṅkṣiṣu

Compound pratikāṅkṣi -

Adverb -pratikāṅkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria