सुबन्तावली ?प्रतिकाङ्क्षिन्

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिकाङ्क्षी प्रतिकाङ्क्षिणौ प्रतिकाङ्क्षिणः
सम्बोधनम्प्रतिकाङ्क्षिन् प्रतिकाङ्क्षिणौ प्रतिकाङ्क्षिणः
द्वितीयाप्रतिकाङ्क्षिणम् प्रतिकाङ्क्षिणौ प्रतिकाङ्क्षिणः
तृतीयाप्रतिकाङ्क्षिणा प्रतिकाङ्क्षिभ्याम् प्रतिकाङ्क्षिभिः
चतुर्थीप्रतिकाङ्क्षिणे प्रतिकाङ्क्षिभ्याम् प्रतिकाङ्क्षिभ्यः
पञ्चमीप्रतिकाङ्क्षिणः प्रतिकाङ्क्षिभ्याम् प्रतिकाङ्क्षिभ्यः
षष्ठीप्रतिकाङ्क्षिणः प्रतिकाङ्क्षिणोः प्रतिकाङ्क्षिणाम्
सप्तमीप्रतिकाङ्क्षिणि प्रतिकाङ्क्षिणोः प्रतिकाङ्क्षिषु

समास प्रतिकाङ्क्षि

अव्यय ॰प्रतिकाङ्क्षि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria