Declension table of ?pratikāṅkṣiṇī

Deva

FeminineSingularDualPlural
Nominativepratikāṅkṣiṇī pratikāṅkṣiṇyau pratikāṅkṣiṇyaḥ
Vocativepratikāṅkṣiṇi pratikāṅkṣiṇyau pratikāṅkṣiṇyaḥ
Accusativepratikāṅkṣiṇīm pratikāṅkṣiṇyau pratikāṅkṣiṇīḥ
Instrumentalpratikāṅkṣiṇyā pratikāṅkṣiṇībhyām pratikāṅkṣiṇībhiḥ
Dativepratikāṅkṣiṇyai pratikāṅkṣiṇībhyām pratikāṅkṣiṇībhyaḥ
Ablativepratikāṅkṣiṇyāḥ pratikāṅkṣiṇībhyām pratikāṅkṣiṇībhyaḥ
Genitivepratikāṅkṣiṇyāḥ pratikāṅkṣiṇyoḥ pratikāṅkṣiṇīnām
Locativepratikāṅkṣiṇyām pratikāṅkṣiṇyoḥ pratikāṅkṣiṇīṣu

Compound pratikāṅkṣiṇi - pratikāṅkṣiṇī -

Adverb -pratikāṅkṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria