सुबन्तावली ?प्रतिकाङ्क्षिणी

Roma

स्त्रीएकद्विबहु
प्रथमाप्रतिकाङ्क्षिणी प्रतिकाङ्क्षिण्यौ प्रतिकाङ्क्षिण्यः
सम्बोधनम्प्रतिकाङ्क्षिणि प्रतिकाङ्क्षिण्यौ प्रतिकाङ्क्षिण्यः
द्वितीयाप्रतिकाङ्क्षिणीम् प्रतिकाङ्क्षिण्यौ प्रतिकाङ्क्षिणीः
तृतीयाप्रतिकाङ्क्षिण्या प्रतिकाङ्क्षिणीभ्याम् प्रतिकाङ्क्षिणीभिः
चतुर्थीप्रतिकाङ्क्षिण्यै प्रतिकाङ्क्षिणीभ्याम् प्रतिकाङ्क्षिणीभ्यः
पञ्चमीप्रतिकाङ्क्षिण्याः प्रतिकाङ्क्षिणीभ्याम् प्रतिकाङ्क्षिणीभ्यः
षष्ठीप्रतिकाङ्क्षिण्याः प्रतिकाङ्क्षिण्योः प्रतिकाङ्क्षिणीनाम्
सप्तमीप्रतिकाङ्क्षिण्याम् प्रतिकाङ्क्षिण्योः प्रतिकाङ्क्षिणीषु

समास प्रतिकाङ्क्षिणि प्रतिकाङ्क्षिणी

अव्यय ॰प्रतिकाङ्क्षिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria