Declension table of ?pratijñāvivāhitā

Deva

FeminineSingularDualPlural
Nominativepratijñāvivāhitā pratijñāvivāhite pratijñāvivāhitāḥ
Vocativepratijñāvivāhite pratijñāvivāhite pratijñāvivāhitāḥ
Accusativepratijñāvivāhitām pratijñāvivāhite pratijñāvivāhitāḥ
Instrumentalpratijñāvivāhitayā pratijñāvivāhitābhyām pratijñāvivāhitābhiḥ
Dativepratijñāvivāhitāyai pratijñāvivāhitābhyām pratijñāvivāhitābhyaḥ
Ablativepratijñāvivāhitāyāḥ pratijñāvivāhitābhyām pratijñāvivāhitābhyaḥ
Genitivepratijñāvivāhitāyāḥ pratijñāvivāhitayoḥ pratijñāvivāhitānām
Locativepratijñāvivāhitāyām pratijñāvivāhitayoḥ pratijñāvivāhitāsu

Adverb -pratijñāvivāhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria