सुबन्तावली ?प्रतिज्ञाविवाहिता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रतिज्ञाविवाहिता प्रतिज्ञाविवाहिते प्रतिज्ञाविवाहिताः
सम्बोधनम्प्रतिज्ञाविवाहिते प्रतिज्ञाविवाहिते प्रतिज्ञाविवाहिताः
द्वितीयाप्रतिज्ञाविवाहिताम् प्रतिज्ञाविवाहिते प्रतिज्ञाविवाहिताः
तृतीयाप्रतिज्ञाविवाहितया प्रतिज्ञाविवाहिताभ्याम् प्रतिज्ञाविवाहिताभिः
चतुर्थीप्रतिज्ञाविवाहितायै प्रतिज्ञाविवाहिताभ्याम् प्रतिज्ञाविवाहिताभ्यः
पञ्चमीप्रतिज्ञाविवाहितायाः प्रतिज्ञाविवाहिताभ्याम् प्रतिज्ञाविवाहिताभ्यः
षष्ठीप्रतिज्ञाविवाहितायाः प्रतिज्ञाविवाहितयोः प्रतिज्ञाविवाहितानाम्
सप्तमीप्रतिज्ञाविवाहितायाम् प्रतिज्ञाविवाहितयोः प्रतिज्ञाविवाहितासु

अव्यय ॰प्रतिज्ञाविवाहितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria