Declension table of ?pratijñāpita

Deva

MasculineSingularDualPlural
Nominativepratijñāpitaḥ pratijñāpitau pratijñāpitāḥ
Vocativepratijñāpita pratijñāpitau pratijñāpitāḥ
Accusativepratijñāpitam pratijñāpitau pratijñāpitān
Instrumentalpratijñāpitena pratijñāpitābhyām pratijñāpitaiḥ pratijñāpitebhiḥ
Dativepratijñāpitāya pratijñāpitābhyām pratijñāpitebhyaḥ
Ablativepratijñāpitāt pratijñāpitābhyām pratijñāpitebhyaḥ
Genitivepratijñāpitasya pratijñāpitayoḥ pratijñāpitānām
Locativepratijñāpite pratijñāpitayoḥ pratijñāpiteṣu

Compound pratijñāpita -

Adverb -pratijñāpitam -pratijñāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria