सुबन्तावली ?प्रतिज्ञापित

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिज्ञापितः प्रतिज्ञापितौ प्रतिज्ञापिताः
सम्बोधनम्प्रतिज्ञापित प्रतिज्ञापितौ प्रतिज्ञापिताः
द्वितीयाप्रतिज्ञापितम् प्रतिज्ञापितौ प्रतिज्ञापितान्
तृतीयाप्रतिज्ञापितेन प्रतिज्ञापिताभ्याम् प्रतिज्ञापितैः प्रतिज्ञापितेभिः
चतुर्थीप्रतिज्ञापिताय प्रतिज्ञापिताभ्याम् प्रतिज्ञापितेभ्यः
पञ्चमीप्रतिज्ञापितात् प्रतिज्ञापिताभ्याम् प्रतिज्ञापितेभ्यः
षष्ठीप्रतिज्ञापितस्य प्रतिज्ञापितयोः प्रतिज्ञापितानाम्
सप्तमीप्रतिज्ञापिते प्रतिज्ञापितयोः प्रतिज्ञापितेषु

समास प्रतिज्ञापित

अव्यय ॰प्रतिज्ञापितम् ॰प्रतिज्ञापितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria