Declension table of ?pratijñābhaṅga

Deva

MasculineSingularDualPlural
Nominativepratijñābhaṅgaḥ pratijñābhaṅgau pratijñābhaṅgāḥ
Vocativepratijñābhaṅga pratijñābhaṅgau pratijñābhaṅgāḥ
Accusativepratijñābhaṅgam pratijñābhaṅgau pratijñābhaṅgān
Instrumentalpratijñābhaṅgena pratijñābhaṅgābhyām pratijñābhaṅgaiḥ pratijñābhaṅgebhiḥ
Dativepratijñābhaṅgāya pratijñābhaṅgābhyām pratijñābhaṅgebhyaḥ
Ablativepratijñābhaṅgāt pratijñābhaṅgābhyām pratijñābhaṅgebhyaḥ
Genitivepratijñābhaṅgasya pratijñābhaṅgayoḥ pratijñābhaṅgānām
Locativepratijñābhaṅge pratijñābhaṅgayoḥ pratijñābhaṅgeṣu

Compound pratijñābhaṅga -

Adverb -pratijñābhaṅgam -pratijñābhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria