सुबन्तावली ?प्रतिज्ञाभङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिज्ञाभङ्गः प्रतिज्ञाभङ्गौ प्रतिज्ञाभङ्गाः
सम्बोधनम्प्रतिज्ञाभङ्ग प्रतिज्ञाभङ्गौ प्रतिज्ञाभङ्गाः
द्वितीयाप्रतिज्ञाभङ्गम् प्रतिज्ञाभङ्गौ प्रतिज्ञाभङ्गान्
तृतीयाप्रतिज्ञाभङ्गेन प्रतिज्ञाभङ्गाभ्याम् प्रतिज्ञाभङ्गैः प्रतिज्ञाभङ्गेभिः
चतुर्थीप्रतिज्ञाभङ्गाय प्रतिज्ञाभङ्गाभ्याम् प्रतिज्ञाभङ्गेभ्यः
पञ्चमीप्रतिज्ञाभङ्गात् प्रतिज्ञाभङ्गाभ्याम् प्रतिज्ञाभङ्गेभ्यः
षष्ठीप्रतिज्ञाभङ्गस्य प्रतिज्ञाभङ्गयोः प्रतिज्ञाभङ्गानाम्
सप्तमीप्रतिज्ञाभङ्गे प्रतिज्ञाभङ्गयोः प्रतिज्ञाभङ्गेषु

समास प्रतिज्ञाभङ्ग

अव्यय ॰प्रतिज्ञाभङ्गम् ॰प्रतिज्ञाभङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria