Declension table of pratihotavya

Deva

MasculineSingularDualPlural
Nominativepratihotavyaḥ pratihotavyau pratihotavyāḥ
Vocativepratihotavya pratihotavyau pratihotavyāḥ
Accusativepratihotavyam pratihotavyau pratihotavyān
Instrumentalpratihotavyena pratihotavyābhyām pratihotavyaiḥ
Dativepratihotavyāya pratihotavyābhyām pratihotavyebhyaḥ
Ablativepratihotavyāt pratihotavyābhyām pratihotavyebhyaḥ
Genitivepratihotavyasya pratihotavyayoḥ pratihotavyānām
Locativepratihotavye pratihotavyayoḥ pratihotavyeṣu

Compound pratihotavya -

Adverb -pratihotavyam -pratihotavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria