सुबन्तावली ?प्रतिहोतव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिहोतव्यः प्रतिहोतव्यौ प्रतिहोतव्याः
सम्बोधनम्प्रतिहोतव्य प्रतिहोतव्यौ प्रतिहोतव्याः
द्वितीयाप्रतिहोतव्यम् प्रतिहोतव्यौ प्रतिहोतव्यान्
तृतीयाप्रतिहोतव्येन प्रतिहोतव्याभ्याम् प्रतिहोतव्यैः प्रतिहोतव्येभिः
चतुर्थीप्रतिहोतव्याय प्रतिहोतव्याभ्याम् प्रतिहोतव्येभ्यः
पञ्चमीप्रतिहोतव्यात् प्रतिहोतव्याभ्याम् प्रतिहोतव्येभ्यः
षष्ठीप्रतिहोतव्यस्य प्रतिहोतव्ययोः प्रतिहोतव्यानाम्
सप्तमीप्रतिहोतव्ये प्रतिहोतव्ययोः प्रतिहोतव्येषु

समास प्रतिहोतव्य

अव्यय ॰प्रतिहोतव्यम् ॰प्रतिहोतव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria