Declension table of ?pratihantavya

Deva

MasculineSingularDualPlural
Nominativepratihantavyaḥ pratihantavyau pratihantavyāḥ
Vocativepratihantavya pratihantavyau pratihantavyāḥ
Accusativepratihantavyam pratihantavyau pratihantavyān
Instrumentalpratihantavyena pratihantavyābhyām pratihantavyaiḥ pratihantavyebhiḥ
Dativepratihantavyāya pratihantavyābhyām pratihantavyebhyaḥ
Ablativepratihantavyāt pratihantavyābhyām pratihantavyebhyaḥ
Genitivepratihantavyasya pratihantavyayoḥ pratihantavyānām
Locativepratihantavye pratihantavyayoḥ pratihantavyeṣu

Compound pratihantavya -

Adverb -pratihantavyam -pratihantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria