सुबन्तावली ?प्रतिहन्तव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिहन्तव्यः प्रतिहन्तव्यौ प्रतिहन्तव्याः
सम्बोधनम्प्रतिहन्तव्य प्रतिहन्तव्यौ प्रतिहन्तव्याः
द्वितीयाप्रतिहन्तव्यम् प्रतिहन्तव्यौ प्रतिहन्तव्यान्
तृतीयाप्रतिहन्तव्येन प्रतिहन्तव्याभ्याम् प्रतिहन्तव्यैः प्रतिहन्तव्येभिः
चतुर्थीप्रतिहन्तव्याय प्रतिहन्तव्याभ्याम् प्रतिहन्तव्येभ्यः
पञ्चमीप्रतिहन्तव्यात् प्रतिहन्तव्याभ्याम् प्रतिहन्तव्येभ्यः
षष्ठीप्रतिहन्तव्यस्य प्रतिहन्तव्ययोः प्रतिहन्तव्यानाम्
सप्तमीप्रतिहन्तव्ये प्रतिहन्तव्ययोः प्रतिहन्तव्येषु

समास प्रतिहन्तव्य

अव्यय ॰प्रतिहन्तव्यम् ॰प्रतिहन्तव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria