Declension table of ?pratigrahītavya

Deva

MasculineSingularDualPlural
Nominativepratigrahītavyaḥ pratigrahītavyau pratigrahītavyāḥ
Vocativepratigrahītavya pratigrahītavyau pratigrahītavyāḥ
Accusativepratigrahītavyam pratigrahītavyau pratigrahītavyān
Instrumentalpratigrahītavyena pratigrahītavyābhyām pratigrahītavyaiḥ pratigrahītavyebhiḥ
Dativepratigrahītavyāya pratigrahītavyābhyām pratigrahītavyebhyaḥ
Ablativepratigrahītavyāt pratigrahītavyābhyām pratigrahītavyebhyaḥ
Genitivepratigrahītavyasya pratigrahītavyayoḥ pratigrahītavyānām
Locativepratigrahītavye pratigrahītavyayoḥ pratigrahītavyeṣu

Compound pratigrahītavya -

Adverb -pratigrahītavyam -pratigrahītavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria