सुबन्तावली ?प्रतिग्रहीतव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिग्रहीतव्यः प्रतिग्रहीतव्यौ प्रतिग्रहीतव्याः
सम्बोधनम्प्रतिग्रहीतव्य प्रतिग्रहीतव्यौ प्रतिग्रहीतव्याः
द्वितीयाप्रतिग्रहीतव्यम् प्रतिग्रहीतव्यौ प्रतिग्रहीतव्यान्
तृतीयाप्रतिग्रहीतव्येन प्रतिग्रहीतव्याभ्याम् प्रतिग्रहीतव्यैः प्रतिग्रहीतव्येभिः
चतुर्थीप्रतिग्रहीतव्याय प्रतिग्रहीतव्याभ्याम् प्रतिग्रहीतव्येभ्यः
पञ्चमीप्रतिग्रहीतव्यात् प्रतिग्रहीतव्याभ्याम् प्रतिग्रहीतव्येभ्यः
षष्ठीप्रतिग्रहीतव्यस्य प्रतिग्रहीतव्ययोः प्रतिग्रहीतव्यानाम्
सप्तमीप्रतिग्रहीतव्ये प्रतिग्रहीतव्ययोः प्रतिग्रहीतव्येषु

समास प्रतिग्रहीतव्य

अव्यय ॰प्रतिग्रहीतव्यम् ॰प्रतिग्रहीतव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria