Declension table of ?pratigrahaprāyaścittaprakāra

Deva

MasculineSingularDualPlural
Nominativepratigrahaprāyaścittaprakāraḥ pratigrahaprāyaścittaprakārau pratigrahaprāyaścittaprakārāḥ
Vocativepratigrahaprāyaścittaprakāra pratigrahaprāyaścittaprakārau pratigrahaprāyaścittaprakārāḥ
Accusativepratigrahaprāyaścittaprakāram pratigrahaprāyaścittaprakārau pratigrahaprāyaścittaprakārān
Instrumentalpratigrahaprāyaścittaprakāreṇa pratigrahaprāyaścittaprakārābhyām pratigrahaprāyaścittaprakāraiḥ
Dativepratigrahaprāyaścittaprakārāya pratigrahaprāyaścittaprakārābhyām pratigrahaprāyaścittaprakārebhyaḥ
Ablativepratigrahaprāyaścittaprakārāt pratigrahaprāyaścittaprakārābhyām pratigrahaprāyaścittaprakārebhyaḥ
Genitivepratigrahaprāyaścittaprakārasya pratigrahaprāyaścittaprakārayoḥ pratigrahaprāyaścittaprakārāṇām
Locativepratigrahaprāyaścittaprakāre pratigrahaprāyaścittaprakārayoḥ pratigrahaprāyaścittaprakāreṣu

Compound pratigrahaprāyaścittaprakāra -

Adverb -pratigrahaprāyaścittaprakāram -pratigrahaprāyaścittaprakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria