सुबन्तावली ?प्रतिग्रहप्रायश्चित्तप्रकार

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिग्रहप्रायश्चित्तप्रकारः प्रतिग्रहप्रायश्चित्तप्रकारौ प्रतिग्रहप्रायश्चित्तप्रकाराः
सम्बोधनम्प्रतिग्रहप्रायश्चित्तप्रकार प्रतिग्रहप्रायश्चित्तप्रकारौ प्रतिग्रहप्रायश्चित्तप्रकाराः
द्वितीयाप्रतिग्रहप्रायश्चित्तप्रकारम् प्रतिग्रहप्रायश्चित्तप्रकारौ प्रतिग्रहप्रायश्चित्तप्रकारान्
तृतीयाप्रतिग्रहप्रायश्चित्तप्रकारेण प्रतिग्रहप्रायश्चित्तप्रकाराभ्याम् प्रतिग्रहप्रायश्चित्तप्रकारैः प्रतिग्रहप्रायश्चित्तप्रकारेभिः
चतुर्थीप्रतिग्रहप्रायश्चित्तप्रकाराय प्रतिग्रहप्रायश्चित्तप्रकाराभ्याम् प्रतिग्रहप्रायश्चित्तप्रकारेभ्यः
पञ्चमीप्रतिग्रहप्रायश्चित्तप्रकारात् प्रतिग्रहप्रायश्चित्तप्रकाराभ्याम् प्रतिग्रहप्रायश्चित्तप्रकारेभ्यः
षष्ठीप्रतिग्रहप्रायश्चित्तप्रकारस्य प्रतिग्रहप्रायश्चित्तप्रकारयोः प्रतिग्रहप्रायश्चित्तप्रकाराणाम्
सप्तमीप्रतिग्रहप्रायश्चित्तप्रकारे प्रतिग्रहप्रायश्चित्तप्रकारयोः प्रतिग्रहप्रायश्चित्तप्रकारेषु

समास प्रतिग्रहप्रायश्चित्तप्रकार

अव्यय ॰प्रतिग्रहप्रायश्चित्तप्रकारम् ॰प्रतिग्रहप्रायश्चित्तप्रकारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria