Declension table of pratigrahaṇa

Deva

MasculineSingularDualPlural
Nominativepratigrahaṇaḥ pratigrahaṇau pratigrahaṇāḥ
Vocativepratigrahaṇa pratigrahaṇau pratigrahaṇāḥ
Accusativepratigrahaṇam pratigrahaṇau pratigrahaṇān
Instrumentalpratigrahaṇena pratigrahaṇābhyām pratigrahaṇaiḥ pratigrahaṇebhiḥ
Dativepratigrahaṇāya pratigrahaṇābhyām pratigrahaṇebhyaḥ
Ablativepratigrahaṇāt pratigrahaṇābhyām pratigrahaṇebhyaḥ
Genitivepratigrahaṇasya pratigrahaṇayoḥ pratigrahaṇānām
Locativepratigrahaṇe pratigrahaṇayoḥ pratigrahaṇeṣu

Compound pratigrahaṇa -

Adverb -pratigrahaṇam -pratigrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria