Declension table of pratigraha

Deva

MasculineSingularDualPlural
Nominativepratigrahaḥ pratigrahau pratigrahāḥ
Vocativepratigraha pratigrahau pratigrahāḥ
Accusativepratigraham pratigrahau pratigrahān
Instrumentalpratigraheṇa pratigrahābhyām pratigrahaiḥ pratigrahebhiḥ
Dativepratigrahāya pratigrahābhyām pratigrahebhyaḥ
Ablativepratigrahāt pratigrahābhyām pratigrahebhyaḥ
Genitivepratigrahasya pratigrahayoḥ pratigrahāṇām
Locativepratigrahe pratigrahayoḥ pratigraheṣu

Compound pratigraha -

Adverb -pratigraham -pratigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria