Declension table of pratigrāhya

Deva

MasculineSingularDualPlural
Nominativepratigrāhyaḥ pratigrāhyau pratigrāhyāḥ
Vocativepratigrāhya pratigrāhyau pratigrāhyāḥ
Accusativepratigrāhyam pratigrāhyau pratigrāhyān
Instrumentalpratigrāhyeṇa pratigrāhyābhyām pratigrāhyaiḥ pratigrāhyebhiḥ
Dativepratigrāhyāya pratigrāhyābhyām pratigrāhyebhyaḥ
Ablativepratigrāhyāt pratigrāhyābhyām pratigrāhyebhyaḥ
Genitivepratigrāhyasya pratigrāhyayoḥ pratigrāhyāṇām
Locativepratigrāhye pratigrāhyayoḥ pratigrāhyeṣu

Compound pratigrāhya -

Adverb -pratigrāhyam -pratigrāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria