Declension table of ?pratigati

Deva

FeminineSingularDualPlural
Nominativepratigatiḥ pratigatī pratigatayaḥ
Vocativepratigate pratigatī pratigatayaḥ
Accusativepratigatim pratigatī pratigatīḥ
Instrumentalpratigatyā pratigatibhyām pratigatibhiḥ
Dativepratigatyai pratigataye pratigatibhyām pratigatibhyaḥ
Ablativepratigatyāḥ pratigateḥ pratigatibhyām pratigatibhyaḥ
Genitivepratigatyāḥ pratigateḥ pratigatyoḥ pratigatīnām
Locativepratigatyām pratigatau pratigatyoḥ pratigatiṣu

Compound pratigati -

Adverb -pratigati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria