सुबन्तावली ?प्रतिगति

Roma

स्त्रीएकद्विबहु
प्रथमाप्रतिगतिः प्रतिगती प्रतिगतयः
सम्बोधनम्प्रतिगते प्रतिगती प्रतिगतयः
द्वितीयाप्रतिगतिम् प्रतिगती प्रतिगतीः
तृतीयाप्रतिगत्या प्रतिगतिभ्याम् प्रतिगतिभिः
चतुर्थीप्रतिगत्यै प्रतिगतये प्रतिगतिभ्याम् प्रतिगतिभ्यः
पञ्चमीप्रतिगत्याः प्रतिगतेः प्रतिगतिभ्याम् प्रतिगतिभ्यः
षष्ठीप्रतिगत्याः प्रतिगतेः प्रतिगत्योः प्रतिगतीनाम्
सप्तमीप्रतिगत्याम् प्रतिगतौ प्रतिगत्योः प्रतिगतिषु

समास प्रतिगति

अव्यय ॰प्रतिगति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria