Declension table of pratigṛhya

Deva

MasculineSingularDualPlural
Nominativepratigṛhyaḥ pratigṛhyau pratigṛhyāḥ
Vocativepratigṛhya pratigṛhyau pratigṛhyāḥ
Accusativepratigṛhyam pratigṛhyau pratigṛhyān
Instrumentalpratigṛhyeṇa pratigṛhyābhyām pratigṛhyaiḥ pratigṛhyebhiḥ
Dativepratigṛhyāya pratigṛhyābhyām pratigṛhyebhyaḥ
Ablativepratigṛhyāt pratigṛhyābhyām pratigṛhyebhyaḥ
Genitivepratigṛhyasya pratigṛhyayoḥ pratigṛhyāṇām
Locativepratigṛhye pratigṛhyayoḥ pratigṛhyeṣu

Compound pratigṛhya -

Adverb -pratigṛhyam -pratigṛhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria