Declension table of ?pratidṛṣṭānta

Deva

MasculineSingularDualPlural
Nominativepratidṛṣṭāntaḥ pratidṛṣṭāntau pratidṛṣṭāntāḥ
Vocativepratidṛṣṭānta pratidṛṣṭāntau pratidṛṣṭāntāḥ
Accusativepratidṛṣṭāntam pratidṛṣṭāntau pratidṛṣṭāntān
Instrumentalpratidṛṣṭāntena pratidṛṣṭāntābhyām pratidṛṣṭāntaiḥ pratidṛṣṭāntebhiḥ
Dativepratidṛṣṭāntāya pratidṛṣṭāntābhyām pratidṛṣṭāntebhyaḥ
Ablativepratidṛṣṭāntāt pratidṛṣṭāntābhyām pratidṛṣṭāntebhyaḥ
Genitivepratidṛṣṭāntasya pratidṛṣṭāntayoḥ pratidṛṣṭāntānām
Locativepratidṛṣṭānte pratidṛṣṭāntayoḥ pratidṛṣṭānteṣu

Compound pratidṛṣṭānta -

Adverb -pratidṛṣṭāntam -pratidṛṣṭāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria