सुबन्तावली ?प्रतिदृष्टान्त

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिदृष्टान्तः प्रतिदृष्टान्तौ प्रतिदृष्टान्ताः
सम्बोधनम्प्रतिदृष्टान्त प्रतिदृष्टान्तौ प्रतिदृष्टान्ताः
द्वितीयाप्रतिदृष्टान्तम् प्रतिदृष्टान्तौ प्रतिदृष्टान्तान्
तृतीयाप्रतिदृष्टान्तेन प्रतिदृष्टान्ताभ्याम् प्रतिदृष्टान्तैः प्रतिदृष्टान्तेभिः
चतुर्थीप्रतिदृष्टान्ताय प्रतिदृष्टान्ताभ्याम् प्रतिदृष्टान्तेभ्यः
पञ्चमीप्रतिदृष्टान्तात् प्रतिदृष्टान्ताभ्याम् प्रतिदृष्टान्तेभ्यः
षष्ठीप्रतिदृष्टान्तस्य प्रतिदृष्टान्तयोः प्रतिदृष्टान्तानाम्
सप्तमीप्रतिदृष्टान्ते प्रतिदृष्टान्तयोः प्रतिदृष्टान्तेषु

समास प्रतिदृष्टान्त

अव्यय ॰प्रतिदृष्टान्तम् ॰प्रतिदृष्टान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria