Declension table of pratibodhavat

Deva

NeuterSingularDualPlural
Nominativepratibodhavat pratibodhavantī pratibodhavatī pratibodhavanti
Vocativepratibodhavat pratibodhavantī pratibodhavatī pratibodhavanti
Accusativepratibodhavat pratibodhavantī pratibodhavatī pratibodhavanti
Instrumentalpratibodhavatā pratibodhavadbhyām pratibodhavadbhiḥ
Dativepratibodhavate pratibodhavadbhyām pratibodhavadbhyaḥ
Ablativepratibodhavataḥ pratibodhavadbhyām pratibodhavadbhyaḥ
Genitivepratibodhavataḥ pratibodhavatoḥ pratibodhavatām
Locativepratibodhavati pratibodhavatoḥ pratibodhavatsu

Adverb -pratibodhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria