Declension table of pratibodha

Deva

MasculineSingularDualPlural
Nominativepratibodhaḥ pratibodhau pratibodhāḥ
Vocativepratibodha pratibodhau pratibodhāḥ
Accusativepratibodham pratibodhau pratibodhān
Instrumentalpratibodhena pratibodhābhyām pratibodhaiḥ pratibodhebhiḥ
Dativepratibodhāya pratibodhābhyām pratibodhebhyaḥ
Ablativepratibodhāt pratibodhābhyām pratibodhebhyaḥ
Genitivepratibodhasya pratibodhayoḥ pratibodhānām
Locativepratibodhe pratibodhayoḥ pratibodheṣu

Compound pratibodha -

Adverb -pratibodham -pratibodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria