Declension table of ?pratibhāvilāsa

Deva

MasculineSingularDualPlural
Nominativepratibhāvilāsaḥ pratibhāvilāsau pratibhāvilāsāḥ
Vocativepratibhāvilāsa pratibhāvilāsau pratibhāvilāsāḥ
Accusativepratibhāvilāsam pratibhāvilāsau pratibhāvilāsān
Instrumentalpratibhāvilāsena pratibhāvilāsābhyām pratibhāvilāsaiḥ pratibhāvilāsebhiḥ
Dativepratibhāvilāsāya pratibhāvilāsābhyām pratibhāvilāsebhyaḥ
Ablativepratibhāvilāsāt pratibhāvilāsābhyām pratibhāvilāsebhyaḥ
Genitivepratibhāvilāsasya pratibhāvilāsayoḥ pratibhāvilāsānām
Locativepratibhāvilāse pratibhāvilāsayoḥ pratibhāvilāseṣu

Compound pratibhāvilāsa -

Adverb -pratibhāvilāsam -pratibhāvilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria