सुबन्तावली ?प्रतिभाविलास

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिभाविलासः प्रतिभाविलासौ प्रतिभाविलासाः
सम्बोधनम्प्रतिभाविलास प्रतिभाविलासौ प्रतिभाविलासाः
द्वितीयाप्रतिभाविलासम् प्रतिभाविलासौ प्रतिभाविलासान्
तृतीयाप्रतिभाविलासेन प्रतिभाविलासाभ्याम् प्रतिभाविलासैः प्रतिभाविलासेभिः
चतुर्थीप्रतिभाविलासाय प्रतिभाविलासाभ्याम् प्रतिभाविलासेभ्यः
पञ्चमीप्रतिभाविलासात् प्रतिभाविलासाभ्याम् प्रतिभाविलासेभ्यः
षष्ठीप्रतिभाविलासस्य प्रतिभाविलासयोः प्रतिभाविलासानाम्
सप्तमीप्रतिभाविलासे प्रतिभाविलासयोः प्रतिभाविलासेषु

समास प्रतिभाविलास

अव्यय ॰प्रतिभाविलासम् ॰प्रतिभाविलासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria