Declension table of ?pratibhānvita

Deva

MasculineSingularDualPlural
Nominativepratibhānvitaḥ pratibhānvitau pratibhānvitāḥ
Vocativepratibhānvita pratibhānvitau pratibhānvitāḥ
Accusativepratibhānvitam pratibhānvitau pratibhānvitān
Instrumentalpratibhānvitena pratibhānvitābhyām pratibhānvitaiḥ pratibhānvitebhiḥ
Dativepratibhānvitāya pratibhānvitābhyām pratibhānvitebhyaḥ
Ablativepratibhānvitāt pratibhānvitābhyām pratibhānvitebhyaḥ
Genitivepratibhānvitasya pratibhānvitayoḥ pratibhānvitānām
Locativepratibhānvite pratibhānvitayoḥ pratibhānviteṣu

Compound pratibhānvita -

Adverb -pratibhānvitam -pratibhānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria