सुबन्तावली ?प्रतिभान्वित

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिभान्वितः प्रतिभान्वितौ प्रतिभान्विताः
सम्बोधनम्प्रतिभान्वित प्रतिभान्वितौ प्रतिभान्विताः
द्वितीयाप्रतिभान्वितम् प्रतिभान्वितौ प्रतिभान्वितान्
तृतीयाप्रतिभान्वितेन प्रतिभान्विताभ्याम् प्रतिभान्वितैः प्रतिभान्वितेभिः
चतुर्थीप्रतिभान्विताय प्रतिभान्विताभ्याम् प्रतिभान्वितेभ्यः
पञ्चमीप्रतिभान्वितात् प्रतिभान्विताभ्याम् प्रतिभान्वितेभ्यः
षष्ठीप्रतिभान्वितस्य प्रतिभान्वितयोः प्रतिभान्वितानाम्
सप्तमीप्रतिभान्विते प्रतिभान्वितयोः प्रतिभान्वितेषु

समास प्रतिभान्वित

अव्यय ॰प्रतिभान्वितम् ॰प्रतिभान्वितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria