Declension table of ?pratibhānakūṭa

Deva

MasculineSingularDualPlural
Nominativepratibhānakūṭaḥ pratibhānakūṭau pratibhānakūṭāḥ
Vocativepratibhānakūṭa pratibhānakūṭau pratibhānakūṭāḥ
Accusativepratibhānakūṭam pratibhānakūṭau pratibhānakūṭān
Instrumentalpratibhānakūṭena pratibhānakūṭābhyām pratibhānakūṭaiḥ pratibhānakūṭebhiḥ
Dativepratibhānakūṭāya pratibhānakūṭābhyām pratibhānakūṭebhyaḥ
Ablativepratibhānakūṭāt pratibhānakūṭābhyām pratibhānakūṭebhyaḥ
Genitivepratibhānakūṭasya pratibhānakūṭayoḥ pratibhānakūṭānām
Locativepratibhānakūṭe pratibhānakūṭayoḥ pratibhānakūṭeṣu

Compound pratibhānakūṭa -

Adverb -pratibhānakūṭam -pratibhānakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria