सुबन्तावली ?प्रतिभानकूट

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिभानकूटः प्रतिभानकूटौ प्रतिभानकूटाः
सम्बोधनम्प्रतिभानकूट प्रतिभानकूटौ प्रतिभानकूटाः
द्वितीयाप्रतिभानकूटम् प्रतिभानकूटौ प्रतिभानकूटान्
तृतीयाप्रतिभानकूटेन प्रतिभानकूटाभ्याम् प्रतिभानकूटैः प्रतिभानकूटेभिः
चतुर्थीप्रतिभानकूटाय प्रतिभानकूटाभ्याम् प्रतिभानकूटेभ्यः
पञ्चमीप्रतिभानकूटात् प्रतिभानकूटाभ्याम् प्रतिभानकूटेभ्यः
षष्ठीप्रतिभानकूटस्य प्रतिभानकूटयोः प्रतिभानकूटानाम्
सप्तमीप्रतिभानकूटे प्रतिभानकूटयोः प्रतिभानकूटेषु

समास प्रतिभानकूट

अव्यय ॰प्रतिभानकूटम् ॰प्रतिभानकूटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria