Declension table of pratibhāna

Deva

NeuterSingularDualPlural
Nominativepratibhānam pratibhāne pratibhānāni
Vocativepratibhāna pratibhāne pratibhānāni
Accusativepratibhānam pratibhāne pratibhānāni
Instrumentalpratibhānena pratibhānābhyām pratibhānaiḥ
Dativepratibhānāya pratibhānābhyām pratibhānebhyaḥ
Ablativepratibhānāt pratibhānābhyām pratibhānebhyaḥ
Genitivepratibhānasya pratibhānayoḥ pratibhānānām
Locativepratibhāne pratibhānayoḥ pratibhāneṣu

Compound pratibhāna -

Adverb -pratibhānam -pratibhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria