Declension table of pratibhāṣā

Deva

FeminineSingularDualPlural
Nominativepratibhāṣā pratibhāṣe pratibhāṣāḥ
Vocativepratibhāṣe pratibhāṣe pratibhāṣāḥ
Accusativepratibhāṣām pratibhāṣe pratibhāṣāḥ
Instrumentalpratibhāṣayā pratibhāṣābhyām pratibhāṣābhiḥ
Dativepratibhāṣāyai pratibhāṣābhyām pratibhāṣābhyaḥ
Ablativepratibhāṣāyāḥ pratibhāṣābhyām pratibhāṣābhyaḥ
Genitivepratibhāṣāyāḥ pratibhāṣayoḥ pratibhāṣāṇām
Locativepratibhāṣāyām pratibhāṣayoḥ pratibhāṣāsu

Adverb -pratibhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria