Declension table of ?pratibhaṇḍitavya

Deva

MasculineSingularDualPlural
Nominativepratibhaṇḍitavyaḥ pratibhaṇḍitavyau pratibhaṇḍitavyāḥ
Vocativepratibhaṇḍitavya pratibhaṇḍitavyau pratibhaṇḍitavyāḥ
Accusativepratibhaṇḍitavyam pratibhaṇḍitavyau pratibhaṇḍitavyān
Instrumentalpratibhaṇḍitavyena pratibhaṇḍitavyābhyām pratibhaṇḍitavyaiḥ pratibhaṇḍitavyebhiḥ
Dativepratibhaṇḍitavyāya pratibhaṇḍitavyābhyām pratibhaṇḍitavyebhyaḥ
Ablativepratibhaṇḍitavyāt pratibhaṇḍitavyābhyām pratibhaṇḍitavyebhyaḥ
Genitivepratibhaṇḍitavyasya pratibhaṇḍitavyayoḥ pratibhaṇḍitavyānām
Locativepratibhaṇḍitavye pratibhaṇḍitavyayoḥ pratibhaṇḍitavyeṣu

Compound pratibhaṇḍitavya -

Adverb -pratibhaṇḍitavyam -pratibhaṇḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria