सुबन्तावली ?प्रतिभण्डितव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिभण्डितव्यः प्रतिभण्डितव्यौ प्रतिभण्डितव्याः
सम्बोधनम्प्रतिभण्डितव्य प्रतिभण्डितव्यौ प्रतिभण्डितव्याः
द्वितीयाप्रतिभण्डितव्यम् प्रतिभण्डितव्यौ प्रतिभण्डितव्यान्
तृतीयाप्रतिभण्डितव्येन प्रतिभण्डितव्याभ्याम् प्रतिभण्डितव्यैः प्रतिभण्डितव्येभिः
चतुर्थीप्रतिभण्डितव्याय प्रतिभण्डितव्याभ्याम् प्रतिभण्डितव्येभ्यः
पञ्चमीप्रतिभण्डितव्यात् प्रतिभण्डितव्याभ्याम् प्रतिभण्डितव्येभ्यः
षष्ठीप्रतिभण्डितव्यस्य प्रतिभण्डितव्ययोः प्रतिभण्डितव्यानाम्
सप्तमीप्रतिभण्डितव्ये प्रतिभण्डितव्ययोः प्रतिभण्डितव्येषु

समास प्रतिभण्डितव्य

अव्यय ॰प्रतिभण्डितव्यम् ॰प्रतिभण्डितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria