Declension table of pratibadhya

Deva

MasculineSingularDualPlural
Nominativepratibadhyaḥ pratibadhyau pratibadhyāḥ
Vocativepratibadhya pratibadhyau pratibadhyāḥ
Accusativepratibadhyam pratibadhyau pratibadhyān
Instrumentalpratibadhyena pratibadhyābhyām pratibadhyaiḥ pratibadhyebhiḥ
Dativepratibadhyāya pratibadhyābhyām pratibadhyebhyaḥ
Ablativepratibadhyāt pratibadhyābhyām pratibadhyebhyaḥ
Genitivepratibadhyasya pratibadhyayoḥ pratibadhyānām
Locativepratibadhye pratibadhyayoḥ pratibadhyeṣu

Compound pratibadhya -

Adverb -pratibadhyam -pratibadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria