Declension table of pratibaddha

Deva

NeuterSingularDualPlural
Nominativepratibaddham pratibaddhe pratibaddhāni
Vocativepratibaddha pratibaddhe pratibaddhāni
Accusativepratibaddham pratibaddhe pratibaddhāni
Instrumentalpratibaddhena pratibaddhābhyām pratibaddhaiḥ
Dativepratibaddhāya pratibaddhābhyām pratibaddhebhyaḥ
Ablativepratibaddhāt pratibaddhābhyām pratibaddhebhyaḥ
Genitivepratibaddhasya pratibaddhayoḥ pratibaddhānām
Locativepratibaddhe pratibaddhayoḥ pratibaddheṣu

Compound pratibaddha -

Adverb -pratibaddham -pratibaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria