Declension table of pratibaddha

Deva

MasculineSingularDualPlural
Nominativepratibaddhaḥ pratibaddhau pratibaddhāḥ
Vocativepratibaddha pratibaddhau pratibaddhāḥ
Accusativepratibaddham pratibaddhau pratibaddhān
Instrumentalpratibaddhena pratibaddhābhyām pratibaddhaiḥ pratibaddhebhiḥ
Dativepratibaddhāya pratibaddhābhyām pratibaddhebhyaḥ
Ablativepratibaddhāt pratibaddhābhyām pratibaddhebhyaḥ
Genitivepratibaddhasya pratibaddhayoḥ pratibaddhānām
Locativepratibaddhe pratibaddhayoḥ pratibaddheṣu

Compound pratibaddha -

Adverb -pratibaddham -pratibaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria